वांछित मन्त्र चुनें
देवता: पवमानः सोमः ऋषि: कश्यपः छन्द: गायत्री स्वर: षड्जः

आ न॑ इन्दो शत॒ग्विनं॑ र॒यिं गोम॑न्तम॒श्विन॑म् । भरा॑ सोम सह॒स्रिण॑म् ॥

अंग्रेज़ी लिप्यंतरण

ā na indo śatagvinaṁ rayiṁ gomantam aśvinam | bharā soma sahasriṇam ||

पद पाठ

आ । नः॒ । इ॒न्दो॒ इति॑ । श॒त॒ऽग्विन॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् । भर॑ । सो॒म॒ । स॒ह॒स्रिण॑म् ॥ ९.६७.६

ऋग्वेद » मण्डल:9» सूक्त:67» मन्त्र:6 | अष्टक:7» अध्याय:2» वर्ग:14» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे सर्वप्रकाशक परमात्मन् ! आप (शतग्विनम्) सैकड़ों प्रकार की शक्तिवाले (गोमन्तं) तथा ऐश्वर्ययुक्त (अश्विनं) सर्वत्र व्यापक (सहस्रिणं) हजारों प्रकार के (रयिम्) धन को (नः) हमको (आभर) दीजिये ॥६॥
भावार्थभाषाः - परमात्मा सहस्रों प्रकार के ऐश्वर्यों का प्रदान करनेवाला है ॥६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे सर्वप्रकाशक परमात्मन् ! भवान् (शतग्विनम्) शतविधशक्तिमत् तथा (गोमन्तम्) ऐश्वर्ययुक्तं (अश्विनम्) सर्वत्र व्यापकं (सहस्रिणम्) सहस्रविधं (रयिम्) धनम् (नः) अस्मभ्यम् (आभर) ददातु ॥६॥